A 249-7 Siddhāgniyajñanityahomavidhi

Template:NR

Manuscript culture infobox

Filmed in: A 249/7
Title: Siddhāgniyajñanityahomavidhi
Dimensions: 26 x 11 cm x 96 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/650
Remarks:

Reel No. A 249-7

Inventory No. 64399

Title Siddhāgninityahomavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features There are two folios of the list of deities related to this vidhi at the last of the text.

Manuscript Details

Script Newari

Material Paper loose

State complete

Size 26.0 x 11.0 cm

Folios 96

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 826

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/650

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||

atha siddhāgninityavidhirllikhyate || ||

māgha(fol. 1v1)yā homa yāya ||

agnikuṇḍa dayake caturasra ||

patavāsana coya ||

tri(2)koṇa, aṣṭapatra aṣṭaśṛṃga, caturdvāra, saptaṛṣi, daśadikpālamaṇḍa(3)la ||

valiyātaṃ ṣaṭkoṇa ||

arghapātrayātaṃ trikoṇa ||

jalapātrayātaṃ ca(4)vaki ||

paṃcavaliyātaṃ javasa coya ||

kalaśayātaṃ padma coya ||

valiyā(5)taṃ ṣaṭkoṇa coya 4 ||

dukhāpikhāyātaṃ maṇḍala coya ||

gaṇayātaṃ cavaki || (6)

gogrāsayātaṃ svastika ||

kuhmala bhujāyātaṃ bākota pale ||

vidhitheṃ mā(7)lako vasapāva jiyake || ||

thava deguliyā mālakostaṃ biya || || (fol. 43v7)

End

āśīrvvāda svāna biya || utphu(fol. 94v5)llāṃ ||

yāsāntakāgni || aindrasyaiva ||

namaste devadevesi ||

rājya(6)dāṃ dhanadāṃ dhanadāṃ devi ||

hnaskana soya || pūrṇṇacandranibhaṃta(7)sya || ||

kuhmarapūjā svasthāna || sarvvamaṃgalamāṅgalya || || (fol. 95r1)

saṃpūrṇṇa jukuhnu sākṣī thāya || ||

Colophon

iti śrīsiddhāgninityaho(fol. 95r2)mavidhiḥ samāptaḥ || ||

śrīśrīśrībhavānī prītirastu || ||(3)

samvat 826 māgha śukla śrīpañcamyāṃtithau maṃgaravāra thvaku(4)hnu saṃpūrṇṇa yāṅā dina ||

śrīśrījayabhūpatīndra malla mahārājā(5)dhirājana māghayā yāyayātā dayakase bijyāṅā juro || śubha || (6)

yathā dṛṣṭaṃ tathā likhitaṃ, lekhako nāsti dūṣaṇaṃ |

yadi suddhamasuddhaṃ vā, mama doṣo nadīyate || (7)

Microfilm Details

Reel No. A 249/7

Date of Filming not indicated

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 29-10-2004

Bibliography